Vi: Sayadaw U Kuṇḍadhāna Tụng đọc Pāḷi Chương Tăng Tàng - Saṅghādisesaniddeso
En: Chanting Saṅghādisesaniddeso in Pāḷi language by Sayadaw U Kuṇḍadhāna.
2. Saṅghādisesaniddeso Garukā navāti –
19. Mocetukāmatā sukka-ssupakkamma vimocayaṃ;
Aññatra supinantena, samaṇo garukaṃ phuse.
20. Itthisaññī manussitthiṃ, kāyasaṃsaggarāgavā;
Samphusanto upakkamma, samaṇo garukaṃ phuse.
21. Tathā suṇantiṃ viññuñca, maggaṃ vārabbha methunaṃ;
Duṭṭhullavācārāgena, obhāsetvā garuṃ phuse.
22. Vatvāttakāmupaṭṭhāna-vaṇṇaṃ methunarāgino;
Vācā methunayuttena, garuṃ methunayācane.
23. Paṭiggahetvā sandesaṃ, itthiyāpurisassa vā;
Vīmaṃsitvā haraṃ paccā, samaṇo garukaṃ phuse.
24. Saṃyācitaparikkhāraṃ, katvādesitavatthukaṃ;
Kuṭiṃ pamāṇātikkantaṃ, attuddesaṃ garuṃ phuse.
25. Mahallakaṃ vihāraṃ vā, katvādesitavatthukaṃ;
Attano vasanatthāya, samaṇo garukaṃ phuse.
26. Amūlakena codento, codāpentova vatthunā;
Antimena ca cāvetuṃ, suṇamānaṃ garuṃ phuse.
27. Aññassa kiriyaṃ disvā, tena lesena codayaṃ;
Vatthunā antimenāññaṃ, cāvetuṃ garukaṃ phuse.
28. Chādeti jānamāpannaṃ, parivaseyya tāvatā;
Careyya saṅghe mānattaṃ, parivutthocha rattiyo.
Ciṇṇamānattamabbheyya, taṃ saṅgho vīsatīgaṇo.
29. Āpattinukkhittamanantarāya
Pahuttatāyo tathasaññitāca;
Chādetukāmo atha chādanāti,
Channā dasaṅgehyaruṇuggamamhīti.