Khuddasikkhā
Ganthārambhakathā
(Ka)
Ādito upasampanna-sikkhitabbaṃ samātikaṃ;
Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.
Tatrāyaṃ mātikā –
(Kha)
Pārājikā ca cattāro, garukā nava cīvaraṃ;
Rajanāni ca patto ca, thālakā ca pavāraṇā.
(Ga)
Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ;
Nissaggiyāni pācitti, samaṇakappa bhūmiyo.
(Gha)
Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;
Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.
(Ṅa)
Cammaṃ upāhanā ceva, anolokiyamañjanī;
Akappiyasayanāni, samānāsanikopi ca.
(Ca)
Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;
Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.
(Cha)
Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ;
Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.
(Ja)
Desanā chandadānādi, uposathappavāraṇā;
Saṃvaro suddhi santoso, caturakkhā vipassanāti.
1. Pārājikaniddeso
Pārājikā ca cattāroti –
1.
Maggattaye anikkhittasikkho santhatasanthate;
Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.
2.
Asanthatamupādiṇṇaṃ, pavesanto cutotha vā;
Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.
3.
Ādiyeyya hareyyāvahareyya iriyāpathaṃ;
Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.
4.
Adinnaṃ theyyacittena, bhave pārājikotha vā;
Theyyābalakusacchannaparikappāvahārako;
Bhaṇḍakālagghadesehi, paribhogettha nicchayo.
5.
Manussaviggahaṃ cicca, jīvitā vā viyojaye;
Satthahārakaṃ vāssa maraṇacetano upanikkhipe.
6.
Gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇaṃ;
Cuto payogā sāhatthinissaggāṇattithāvarā.
7.
Iddhivijjāmayā kālavatthāvudhiriyāpathā;
Kriyāviseso okāso, cha āṇattiniyāmakā.
8.
Jhānādibheda nosantamattanattupanāyikaṃ;
Katvā koṭṭhāsamekekaṃ, paccuppannabhavassitaṃ.
9.
Aññāpadesarahitaṃ, dīpentonadhimāniko;
Kāyena vācā viññatti-pathe ñāte cuto bhave.
10.
Pārājikete cattāro, asaṃvāsā yathā pure;
Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.
11.
Pariyāyo ca āṇatti, tatiye dutiye pana;
Āṇattiyeva sesesu, dvayametaṃ na labbhati.
12.
Sevetukāmatācittaṃ, magge maggappavesanaṃ;
Imaṃ methunadhammassa, āhu aṅgadvayaṃ budhā.
13.
Manussasaṃ tathāsaññī, theyyacittañca vatthuno;
Garutā avahāro ca, adinnādānahetuyo.
14.
Pāṇo mānussako pāṇa-saññitā ghātacetanā;
Payogo tena maraṇaṃ, pañcete vadhahetuyo.
15.
Asantatā attani pāpamicchatā-
Yārocanā tassa manussajātitā;
Nāññāpadeso ca tadeva jānanaṃ,
Pañcettha aṅgāni asantadīpane.
16.
Asādhāraṇā cattāro, bhikkhunīnamabhabbakā;
Ekādasa ca vibbhantā, bhikkhunī mudupiṭṭhiko.
17.
Lambī mukhena gaṇhanto, aṅgajātaṃ parassa ca;
Tatthevābhinisīdanto, cattāro anulomikā.
18.
Magge maggappavesanā, methunassa idhāgatā;
Cattāroti catubbīsa, samodhānā parājikāti.