avatar

2. [Pali] Gantharambhakatha & Parijikaniddeso 1-18 | Sayadaw U Kuṇḍadhāna

Vinaya - Luật Tập Yếu
Vinaya - Luật Tập Yếu
Episode • Oct 31, 2021 • 5m

Khuddasikkhā

Ganthārambhakathā

(Ka)

Ādito upasampanna-sikkhitabbaṃ samātikaṃ;

Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.

Tatrāyaṃ mātikā –

(Kha)

Pārājikā ca cattāro, garukā nava cīvaraṃ;

Rajanāni ca patto ca, thālakā ca pavāraṇā.

(Ga)

Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ;

Nissaggiyāni pācitti, samaṇakappa bhūmiyo.

(Gha)

Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;

Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.

(Ṅa)

Cammaṃ upāhanā ceva, anolokiyamañjanī;

Akappiyasayanāni, samānāsanikopi ca.

(Ca)

Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;

Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.

(Cha)

Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ;

Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.

(Ja)

Desanā chandadānādi, uposathappavāraṇā;

Saṃvaro suddhi santoso, caturakkhā vipassanāti.

1. Pārājikaniddeso

Pārājikā ca cattāroti –

1.

Maggattaye anikkhittasikkho santhatasanthate;

Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.

2.

Asanthatamupādiṇṇaṃ, pavesanto cutotha vā;

Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.

3.

Ādiyeyya hareyyāvahareyya iriyāpathaṃ;

Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.

4.

Adinnaṃ theyyacittena, bhave pārājikotha vā;

Theyyābalakusacchannaparikappāvahārako;

Bhaṇḍakālagghadesehi, paribhogettha nicchayo.

5.

Manussaviggahaṃ cicca, jīvitā vā viyojaye;

Satthahārakaṃ vāssa maraṇacetano upanikkhipe.

6.

Gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇaṃ;

Cuto payogā sāhatthinissaggāṇattithāvarā.

7.

Iddhivijjāmayā kālavatthāvudhiriyāpathā;

Kriyāviseso okāso, cha āṇattiniyāmakā.

8.

Jhānādibheda nosantamattanattupanāyikaṃ;

Katvā koṭṭhāsamekekaṃ, paccuppannabhavassitaṃ.

9.

Aññāpadesarahitaṃ, dīpentonadhimāniko;

Kāyena vācā viññatti-pathe ñāte cuto bhave.

10.

Pārājikete cattāro, asaṃvāsā yathā pure;

Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.

11.

Pariyāyo ca āṇatti, tatiye dutiye pana;

Āṇattiyeva sesesu, dvayametaṃ na labbhati.

12.

Sevetukāmatācittaṃ, magge maggappavesanaṃ;

Imaṃ methunadhammassa, āhu aṅgadvayaṃ budhā.

13.

Manussasaṃ tathāsaññī, theyyacittañca vatthuno;

Garutā avahāro ca, adinnādānahetuyo.

14.

Pāṇo mānussako pāṇa-saññitā ghātacetanā;

Payogo tena maraṇaṃ, pañcete vadhahetuyo.

15.

Asantatā attani pāpamicchatā-

Yārocanā tassa manussajātitā;

Nāññāpadeso ca tadeva jānanaṃ,

Pañcettha aṅgāni asantadīpane.

16.

Asādhāraṇā cattāro, bhikkhunīnamabhabbakā;

Ekādasa ca vibbhantā, bhikkhunī mudupiṭṭhiko.

17.

Lambī mukhena gaṇhanto, aṅgajātaṃ parassa ca;

Tatthevābhinisīdanto, cattāro anulomikā.

18.

Magge maggappavesanā, methunassa idhāgatā;

Cattāroti catubbīsa, samodhānā parājikāti.

Switch to the Fountain App