Vinaya Pitaka Khuddasikkhā
♦ Khuddasikkhā-mūlasikkhā
♦ Khuddasikkhā
♦ Ganthārambhakathā
(Ka)
Ādito upasampanna-sikkhitabbaṃ samātikaṃ;
Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.
Tatrāyaṃ mātikā –
(Kha)
Pārājikā ca cattāro, garukā nava cīvaraṃ;
Rajanāni ca patto ca, thālakā ca pavāraṇā.
(Ga)
Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ;
Nissaggiyāni pācitti, samaṇakappa bhūmiyo.
(Gha)
Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;
Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.
(Ṅa)
Cammaṃ upāhanā ceva, anolokiyamañjanī;
Akappiyasayanāni, samānāsanikopi ca.
(Ca)
Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;
Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.
(Cha)
Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ;
Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.
(Ja)
Desanā chandadānādi, uposathappavāraṇā;
Saṃvaro suddhi santoso, caturakkhā vipassanāti.
1. Pārājikaniddeso
♦ Pārājikā ca cattāroti –
1.
Maggattaye anikkhittasikkho santhatasanthate;
Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.
2.
Asanthatamupādiṇṇaṃ, pavesanto cutotha vā;
Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.
3.
Ādiyeyya hareyyāvahareyya iriyāpathaṃ;
Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.
4.
Adinnaṃ theyyacittena, bhave pārājikotha vā;
Theyyābalakusacchannaparikappāvahārako;
Bhaṇḍakālagghadesehi, paribhogettha nicchayo.